Plik PDF

Transkrypt

Plik PDF
तैत्तिरीयारण्यकम्
wersja 1
©Anna Dejczer 2005
y
W
j]
ytu
a
u
lR
o
yt A
Q U
j± ॡ
yti au
f
a
x
;
v
k
c
T
t
p
§
A
X
:
V
kh
ch
Th
th
ph
g
y
h
r
N z
M
S
R i
} R
Y e
· M
d
s
z
=
c
g
j
D
d
b
j l
I
RR
ai
H
Ro
}]
Yu
:
D
S
Z
"
C
gh
jh
Dh
dh
bh
E
@
K
l
b
G
J
N
n
m
J v
m s
n h
nrh& `
lbtu c{ÑKu lbtu yô;„ yÉlgu
lb& v]r:Ôgi lb& ytuM"eÇg&>
lbtu Jtau lbtu Jtaôv;gu
lbtu rJíhtJu c]n;u f hturb >>
` Nrà;& Nrà;& Nrà;&
हरिः ओं
नमो ब्रह्मणे नमो अस्त्व् अग्नये
नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये
नमो विष्णवे बृहते करोमि ॥
ओं शान्तिः शान्तिः शान्तिः ।
1
1, 1. ओं सह वै देवानां चासुराणां च यज्ञौ प्रतातौ आस्तां वयं स्वर्गं
लोकम् एष्यामो वयम् एष्याम इति ते असुराः संनह्य सहसैवाचरन् ब्रह्मचर्येण
तपसैव देवास् लोकम् आयन् प्रसृतेन वै यज्ञेन देवाः स्वर्गं लोकं आयन्न्
अप्रसृतेनासुरान् पराभावयन् ।
1, 2. प्रसृतो ह वै यज्ञोपवीतिनो यज्णो अप्रसृतो अनुपवीतिनो यत् किं च BrAhmaNo
यज्ञोपवीत्य् अधीते यजत एव तत् ।
1, 3. तस्माद् यज्ञोपवीत्य् एवाधीयीत याजयेद् यजेत वा यज्ञस्य प्रसृत्यै
1, 4. अजिनं वासो वा दक्षिणत उपविय
1, 5. दक्षिनं बाहुम् उद् धरते अव धत्ते सव्यम् इति यज्ञोपवीतम् एतद् एव विपरीतं
प्राचीनावीतं संवीतं मानुषम् ।
2
2, 1. रक्षांसि हवा पुरोनुवाके तपोग्रम् अतिष्ठन्त तान् प्रजापतिर् वरेणोपामन्त्रयत
तानि वरम् अवृणीतादित्यो नो योद्धा इति तान् प्रजापतिर् अब्रवीद् योधयध्वम् इति तस्माद्
उत्तिष्ठन्तं हवा तानि रक्षांस्य् आदित्यम् योधयन्ति यावद् अस्तमन्वगात् तानि हवा
एतानि रक्षांसि गायत्रियाभिमन्त्रिटेनाम्भसा शाम्यन्ति ।
2, 2. तद् उ ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां
गायत्रियाभिमन्त्रिता आप ऊर्ध्वं वि क्षिपन्ति ता एता आपो वज्रीभूत्वा तानि रक्षांसि
मन्देहारुणे द्वीपे प्र क्षिपन्ति ।
2, 3. यत् प्रदक्षिणं प्र क्रमन्ति तेन पाप्मानम् अव धून्वन्ति ।
2, 4. उद्यन्तम् अस्तंयन्तम् आदित्यम् अभिध्यायन् कुर्हन् ब्राह्मणो विद्वान्त् स्कलम्
bhadram aznute asa Adityo brahmeti /
2, 5. ब्रह्मैव षन् ब्रह्माप्येति य एवं वेद ।
3
3, 1. यद् देवा देवहेळनं
देवासश् चकृमा वयम् ।
आदित्यास् तस्मान् ंअ मुञ्चत
ऋतस्य ऋतेन माम् इत ॥
3, 2. देवा जीवनाकाम्या
यद् वाचानृतम् ऊदिमा ।
तस्मान् न इह मुञ्चत
विश्वे देवाः सजोषसः ॥
3, 3. ऋतेन द्यावापृथिवी
ऋतेन त्वं सरस्वति ।
कृतान् नः पाह्य् एनसो
यत् किम् चानृतम् ऊदिम ॥
3, 4. इन्द्राग्नि मित्रावरुणौ
सोमो धाता बृहस्पतिः ।
te no mujcantv enaso
यद् अन्यकृतम् आरिम ॥
3, 5. सजातशंसाद् उत जामिशंसाज्
ज्यायसः शसद् उत वा कनीयसः ।
अनाधृष्टं देवकृतं यद् नस्
तस्मात् त्वम् अस्माञ् जतवेदो मुमुग्धि ॥
3, 6. यद् वाचा यन् मनसा बाहुभ्याम्
ऊरुभ्याम् अष्ठीवद्भ्यां
Ziznair यद् अनृतं चकृमा वयम् ।
Agniś Ma tasmAd enaso
गार्हपत्यः प्र मुञ्चतु
चकृम यानि दुष्कृता ।
3, 7. येन त्रितो अर्णवान् निर्बभूव
येन सूर्यं टमसो निर्मुमोच ।
येनेन्द्रो विश्वा अजहाद् ग्रतिस्
तेनाहं ज्योतिषा ज्योतिर् आनशान आक्षि ॥
3, 8. यत् kusiłam अप्रतीत्तं मयेह
येन यमस्य निधिना चरमि ।
एतत् तद् अग्ने आन्नो भवामि
जीवन्न् एव प्रति तत् ते दछमि ॥
3, 9.(1) यन् मयि मत
3, 9.(2) यद् आपिपेष
3, 9.(3) यद् अन्तरिक्षम्
3, 9.(4) यद् आशसा
3, 9.(5) अति क्रामामि
3, 9.(6) त्रिते देवा
3, 9.(7) divi jata
3, 9.(8) yad Apa
3, 9.(9) imam me maruna
3, 9.(10)तत् त्वा यामि
3, 9.(11)त्वं नो अग्ने
3, 9.(12)ष त्वं नो अग्ने
3, 9.(13)त्वम् अग्ने अयासि
4
4, 1. यद् अदीवयन्न् ऋणम् छं बभूवादित्सन् वा संजगर जनेभ्यः ।
अग्निर् मा तस्माद् इन्द्रश् च
संविदानौ प्र मुञ्चताम् ॥
4, 2. यद् धस्ताभ्यां चकर किल्बिषाण्य्
अक्षाणां मग्नुम् उपजिघ्नमानः ।
उग्रंपश्या च राष्ट्रभृच् च टन्य्
अप्सरसाव् अनु दत्ताम् ऋणानि ॥
4, 3. उग्रंपश्ये राष्ट्रभृत् किल्बिषाणि
यद् अक्षवृत्तम् अनु दत्तम् अतत् ।
नेन् न Ran ऋणव इत् समानो
yamasya loke adhirajjur Aya //
4, 4.(1) ava te hela
4, 4.(2) ud uttamam
4, 4(3) imam me maruna
4, 4(4) तत् त्वा यामि
4, 4(5) त्वं नो अग्ने
4, 4(6) स त्वं नो अग्ने
4, 5. संकुसुको विकुसुको
निरृथो यश् च निस्वनः ।
ते अर्मद् यक्ष्मम् अनागसो
माराटु दूराद् दूरम् अचीचतम् ॥
4, 6. निर् यक्ष्मम् अचीचते कृत्यां निरृतिं च ।
तेन यो अस्मत् समृच्छातै तम् असमि प्र सुवामसि ॥
4, 7. दुःशंसानुशंसाभ्याम्
घणेनानुघणेन च ।
तेनान्यो अस्मत् सम् ऋच्छातै
तम् असमि प्र सुवामसि ॥
4, 8. सम् वर्चसा पयसा सम् तनूभिर्
अगन्महि मनसा सम् शिवेन ।
त्वष्टा नो अत्र वि दधातु रायो
अनु मार्ष्टु तन्वो यद् विलिष्टम्
5
5, 1. आयुष् टे विश्वतो दधद्
अयम् अग्निर् वरेण्यः ।
पुनस् ते प्राण आ याति
पर यक्ष्मं सुवामि ते ॥
5, 2. आयुर्दा अग्ने हविषो जुषाणो
ghRtapratIKo घृतयोनिर् एधि /
घृतं पीत्वा मधु चारु गव्यम्
पितेव पुत्रम् अभि रक्षताद् इमम् ॥
5, 3. इमम् अग्न आयुषे वर्चसे कृधि
तिग्मम् ओजो वरुण संसिशाधि ।
मातेवास्मा अदिते शर्म यच्छ
विश्वे देवा जरदष्टिर् यथासत् ॥
5, 4. अग्न आयूंषि पवस्व
A सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥
5, 5. अग्ने पवस्व स्वपा
अस्मे वर्चः सुवीर्यम् ।
दधद् रयिं मयि पोषम् ॥
5, 6. अग्निर् ऋषिः पवमानः
पाञ्चजन्यः पुरोहितः ।
तम् ईमहे महागयम् ॥
5, 7. अग्ने जातान् प्र णुदा नः सपत्नान्
प्रत्य् अजाताञ् जातवेदो नुदस्व ।
अस्मे दीदिहि सुमना अहेळञ्
छर्मन् ते सम त्रिवरूथ उद्भौ ॥
5, 8. षहर जातान् प्र णुद नः सपत्नान्
प्रत्य् अजाताञ् जातवेदो नुदस्व ।
अधि नो ब्रुकि सुमनस्यमानो
वयं सम प्र णुद नः सपत्नान् ॥
5, 9. agne yo no abhito jano
वृको वारो जिघांसति ।
तांस् त्वं वृत्रहञ् जहि
vasv asmabhyam A bhara //
5, 10. अग्ने यो नो अभिदासति
समानो यश् च निष्ट्यः ।
तम् वयं समिधं कृत्वा
tubhyam agne api dadhmasi //
5, 11.यो नः शपाद् अशपतो
यश् च नः शपतः शपात् ।
उषाश् च तस्मै निम्रुक् च
सर्कम् पापं सम् ऊलतम् ॥
5, 12.यो नः सपनो यो रनो
मर्तो अभिदासति देवाः ।
इध्मस्येव प्रक्षायतो
ंअ तस्योच्छेषि किम् चन ॥
5, 13.यो मां द्वेष्टि जातवेदो
यं चाहं द्वेष्मि यश् च माम् ।
सर्वांस् टन् अग्ने सम् दह
यांश् चाहं द्वेष्मि ये च माम् ॥
5, 14.यो अस्मभ्यम् अरातियाद्
यश् च नो द्वेषते जनः ।
निन्दाद् यो अस्मान् दिप्साच् च
सर्वांस् तान् मष्मषा कुरु ॥
5, 15.संसितं मे ब्रह्म
संसितं वीर्यां1 बलम् ।
संसितं क्षत्रम् मे जिष्णु
यस्याहं अस्मि पुरोहितः ॥
5, 16.उद् एषाम् बाहू अतिरम्
du varco atho balam /
क्षिणोमि ब्रह्मणामित्रान्
un nayAmi svAM1 aham //
5, 17.पुनर् मनः पुनर् आयुर् म आगात्
पुनश् चक्षुः पुनः श्रोत्रम् म आगात्
पुनः प्रन पुनर् आकूतम् म आगत् ।
पुनश् चित्तं पुनर् आधीतं म आगत्
वैश्वानरो मे अदब्धस् तनूपा
अव बाधतां दुरितानि विश्वा ॥
6
6, 1. वैश्वानराय प्रति वेदयामो
यदीन् ऋणं सम्गरो देवतासु ।
स अतान् पाशान् प्रमुचन् प्र वेद
स नो मुञ्चातु दुरिताद् अवद्यात् ॥
6, 2. वैश्वानरः पवयान् नः पवित्रैर्
यत् संगरम् अभि धावाम्य् आशाम् ।
अनाजानन् मनसा याचमानो
यद् अत्रैनो अव तत् सुवामि ॥
6, 3. अमी ये सुभगे दिवि
विचृतौ नाम तारके ।
प्रेहामृतस्य यच्छताम्
एतद् बद्धकमोचनम् ॥
6, 4. वि जिहीर्ष्व लोकान् कृधि
बन्धान् मुञ्चासि बद्धकम् ।
yoner iva pracyuto garbhaH
सर्वान् पथो अनु ष्व ॥
6, 5. स प्रजानन् प्रति गृभ्णीत विद्वान्
प्रजापतिः प्रथमजा ऋतस्य ।
अस्माभिर् दत्तं जरसः परस्ताद्
अच्छिन्नं तन्तुम् अनुसं चरेम ॥
6, 6. ततं तन्तुम् अन्व् एके अनुसं चरन्ति
येषाम् दत्तं पित्र्यम् आयनवत् ।
अबन्ध्व् एके ददतः प्रयच्छाद्
दातुं चेच् छक्नवां स स्वर्ग एषं ॥
6, 7.A रभेथाम् अनुसं रभेथां
समानं पन्थाम् अवथो घृतेन ।
यद् वां पूर्तं परिविष्टं यद् अग्नौ
तस्मै गोत्रायेह जायापती सं रभेर्हाम् ॥
6, 8. यद् अन्तरिक्षं पृथिवीम् उत द्याम्
यन् मातरं पितरं वा जिहिंसिम ।
अग्निर् मा तस्माद् एनसो गार्हपत्य
un no नेषद् दुरिता यानि चकृम ॥
6, 9. भूमिर् मातादितिर् नो जनित्रम्
भ्रातान्तरिक्षम् अभिशस् त एनः ।
द्यौर् नः पित पितृयाच् छं भवासि
जामिम् इत्वा मा विवित्सि लोकात् ॥
6, 10.यत्र सुहार्दः सुकृतो मदन्ते
विहाय रोगं तन्वा1M स्वायाम् ।
अश्लोणाङ्गैर् अह्रुताः स्वर्गे
तत्र पश्येम पितरं च पुत्रम् ॥
6, 11.यद् अन्नम् अद्म्य् अन्तेन देवा
दास्यन्न् अदास्यन्न् उत वाकरिष्यन् ।
yad devAnAM casusy Ago astm
यद् एव किम् च प्रतिजग्राहम्
अग्निर् मा तस्माद् अनृणं कृणोतु ॥
6, 12.यद् अन्नम् अद्मि बहुधा विरूपं
वासो हिरण्यम् उत गाम् अजाम् अविम् ।
यद् देवानाम् चक्षुष्य् आगो अस्ति
यद् एव किं च प्रतिजग्राहम् ॥
6,13.यन् मया मनसा वाचा
कृतम् एनः कदा चन ।
सर्वस्मात् तस्मान् मेळितो मोग्धि
त्वं हि वेत्थ यथातथम् ॥
7
7, 1.वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुस्
तान् ऋषयो अर्थम् आयंस् ते निलायम् अचरंस् ते अनु प्रविशुः
कूश्माण्डानि तांस् तेष्व् अन्व् अविन्दञ् छ्रद्धया च तपसा च ।
7, 2.तान् ऋषयो अब्रुवन् कथा निलायं चरथेति त ऋषीन् अब्रुवन्
नमो वो अस्तु भगवन्तो अस्मिन् धाम्नि केन वः सपर्यामेति
तान् ऋषयो अब्रुवन् पवित्रं नो ब्रूत येनारेपसः स्यामेति त
एतानि सूक्तान्य् अपश्यन् ।
7, 3.यद् देवा देवहेळनं यद् अदीव्यन्न् ऋणम् अहं बभूवायुष्
टे विश्वतो दधद् इत्य् एतैर् आज्यं जुहुत वैश्वानराय प्रति
वेदयाम इत्य् उप तिष्ठत यद् अर्चाचीनम् एनो भ्रूणहत्यायास्
तस्मान् मोक्ष्यध्व इति ।
7, 4.ta etair ajuhavus te arepaso abhavan /
7, 5.कर्मादिष्व् एतैर् जुहुयात् पूतो देवलोकान् सम् अश्नुते ।
8
8, 1. कूश्माण्डैर् जुहुयाद् यो अपूत इव मन्येत ।
8, 2. यथा स्तेनो यथा भ्रूणहैवम् एष भवति यो अयोनौ रेतः
सिञ्चति ।
8, 3. यद् अर्वाचीनम् एनो भ्रूणहत्यायास् तस्मान् मुच्यते ।
8, 4. यावद् एनो दीक्षाम् उपैति दीक्षित एतैः सतति जुहोति ।
8, 5. संवत्सरं दीक्षितो भवति संवत्सराद् एवात्मानं पुनीते ।
8, 6. मासं दीक्षितो भवति यो मासः स संवत्सरः संवत्सराद्
एवात्मानं पुनीते चतुर्विंशतिं रात्रीर् दीक्षितो भवति चतुर्विंशतिर् अर्धमासाः संवत्सरः संवत्सराद् एवात्मानं
पुनीते द्वादश रात्रीर् दीक्षितो भवति द्वादश मासाः संवत्सरः संवत्सरः एवात्मानं पुनीते षड् रात्रीर् दीक्षितो भवति
षड् वा ऋतवः संवत्सरः संवत्सराद् एवात्मानं पुनीते तिस्रो
रात्रीर् दीक्षितो भवति त्रिपदा गायत्री गायत्रिया एवात्मानं
पुनीते ।
8, 7. न मांसम् अश्नीयान् न स्त्रियम् उपेयान् नोपर्य् आसीत जुगुप्सेतानृतात् ।
8, 8. पयो ब्राह्मणस्य व्र्तं यवागू राजन्यस्यामिक्षा वैश्यस्य ।
8, 9. अथो सौम्ये अप्य् अध्वर एतद् ब्रतम् ब्रूयात् ।
9, 10.यदि मन्येतोपस्यामीत्य् ओदनं धानाः सक्तून् घृतम् इत्य्
अनु व्रतयेद् आत्मनो अनुपदासाय ।
9
9, 1. अजान् ह वै पृश्नींस् तपस्यमानान् ब्रह्म स्वयम्भ्व् अभ्य्
आनर्षत् त ऋषयो अभवन् तद् ऋषीणाम् ऋषित्वं टम् देवताम्
उपातिष्ठन्त यज्ञकामास् त एतं ब्रह्मयज्ञम् अपश्यन् तम्
आहरन् तेनायजन्त ।
9, 2. यद् ऋचो अध्यगीषत ताः पयआहुतयो देवानाम् अभवन् यद्
यजूंषि घृताहुतयो यत् सामानि सोमाहुतयो यद् अथर्वाङ्गिरसो मध्वाहुतयो यद् ब्राह्मणानीतिहासान् पुराणानि कल्पान्
गछ नाराशंसीर् मेदाहुतयो देवानाम् अभवन् ताभिः क्षुधं
पाप्मानम् अपाघ्नन्न् अपहतपाप्मानो देवाः स्वर्गं लोकम्
आयन् ब्रह्मणः सायुज्यम् ऋषयो अगच्छन् ।
10
10, 1. पञ्च वा एते महायज्ञाः सतति प्र तायन्ते सतति सम् तिष्ठन्ते
देवयज्ञाः पितृयज्ञो भूतयज्ञो मनुष्ययञ्ञो ब्रह्मयज्ञ
इति ।
10, 2. यद् अग्नौ जुहोत्य् अपि समिधं तद् देवयज्ञः सम् तिष्ठते ।
10, 3. यत् पितृभ्यः स्वधा करोत्य् अप्य् अपस् तत् पितृयज्ञः सम्
तिष्ठते ।
10, 4. यद् भूतेभ्यो बलिं हरत तद् भूतयज्ञः सम् तिष्ठते ।
10, 5. यद् ब्राह्मणेभ्यो अन्नं ददाति तन् मनुष्ययज्ञः सम्
तिष्ठते ।
10, 6. यत् स्वाध्यायम् अधीयीतैकाम् अप्य् Ram यजुः षम वा तद्
ब्रह्मयज्ञः सम् तिष्ठते ।
10, 7. यद् ऋचो अधीते पयसः कूल्या अस्य पितॄनी स्वधा अब्पि वहन्ति
यद् यजूंषि घृतस्य कूल्या यत् सामनि सोम एभ्यः पवते
यद् अथर्वाङ्गिरसो मधोः कूल्या यद् ब्राह्मणानीतिहासान्
पुराणानि कल्पान् गछ नाराशंसिर् मेदसः कूल्या अस्य पितॄन्
स्वधा अब्पि वहन्ति ।
10, 8. यद् ऋचो अधीते पयआहुतिभिर् एव तद् देवांस् तर्पयति यद्
यजूंषि घृताहुतिभिर् यत् सामानि सोमाहुतिभिर् यद् अथर्वाङ्गिरसो मध्वाहुतिभिर् यद् ब्राह्मणानीतिहसान् पुराणानि
कल्पान् गाथा नाराशंसीर् मेदाहुतिभिर् एव तद् देवांस् तर्पयति
त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेनान्नाद्येन च तर्पयन्ति ।
11
11, 1. ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामाद् अच्छदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्ये दक्षिणत उपवीयोपविश्य हस्ताव् अवनिज्य त्रिर् आ चामेद् द्विः परिमृज्य सकृद्
उपस्पृश्य शिरश् चक्षुषी नासिके श्रोत्रे हृदयम् आलभ्य ।
11, 2. यत् त्रिर् आचामति तेन ऋचः प्रीणाति यद् द्विः परिमृजति तेन
यजूंषि यत् सकृद् उपस्पृशति तेन सामानि यत् सव्यं पाणिं
पादौ प्रोक्षति यच् छिरश् चक्षुषी नासिके श्रोत्रे हृदयम्
आलभते तेनाथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीः प्रीणाति ।
11, 3. दर्भाणां महद् उपस्तीर्योपस्थं कृत्वा प्राङ् आसीनः
स्वाध्यायम् अधीयीतापां वा एष ओषधीनां रसो यद् दर्भाः
sarasam eva brahma kurute /
11, 4. दक्षिणोत्तरौ पाणी पादौ कृत्व सपवित्राव् ओम् इति प्रति
पद्यत एतद् वै यजुस् त्रयीं विद्यां प्रत्य् एषा वाग् एतत्
परमम् अक्षरम् ।
11, 5. तद् एतद् ऋचाभ्युक्तम् ।
11, 6. ऋचो अक्षरे परमे व्योमन्
यस्मिन् देवा अधि विश्वे निषेदुर् ।
यस् तन् न वेद किम् ऋचा करिष्यति
ya it tad vidus ta ime sam Asata iti //
11, 7. त्रीन् एव प्रायुङ्क्त भूर् भुवः स्वर् इत्य् आहइतद् वै वचत्
सत्यं यद् एव वाचः सत्यं तद् प्रायुङ्क्त ।
11, 8 अथ सावित्रीं गायत्रीं त्रिर् अन्व् आह पच्छो अर्धर्चशो अनवानं
सविता श्रियः प्रसविता श्रियम् एवाप्नोत्य् अथो प्रज्ञातयैव
प्रतिपदा छन्दांसि प्रति पद्यते ।
12
12, 1. ग्रामे मनसा स्वाध्यायम् अधीयीत दिव नक्तं वा ।
12, 2. इति ह शौच आह्नेयः ।
12, 3. उतारण्ये अबल उत वाचोत तिष्ठन्न् उत व्रजन्न् उतासीन उत
शयानो अधीतैव स्वाध्यायं तपस्वी पुण्यो भवति य एवं
विद्वान्त् स्वाध्यायम् अधीते ।
12, 4. नमो ब्रह्मणे नमो अस्त्व् अग्नये
नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये
नमो विष्णवे बृहते करोमि ॥
13
13, 1. मध्यंदिने प्रबलम् अधीयीतासौ खलु वावैष आदित्यो यद्
ब्राह्मणस् तस्मात् तर्हि तेक्ष्णिष्ठं तपति तद् एषाभ्युक्ता ।
13, 2. चित्रं देवानाम् उद् अगाद् अनीकं
चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं
सूर्य आत्मा जगतस् तस्थुषश् चेति ॥
13, 3. स वा एष यज्ञः सद्यः प्र तायते सद्यः सं तिष्ठते तस्य
प्राक् सायम् अवभृथः ।
13, 4. नमो ब्रह्मण इति परिधानीयां त्रिर् अन्व् आह ।
13, 5. अप उपस्पृश्य गृहान् एति ततो यत् किं च ददाति सा दक्षिणा ।
14
14, 1. तस्य वा एतस्य यज्ञस्य मेघो हविर्धानं विद्युद् अग्निर्
वर्षं हविस् तनयित्नुर् वषट्कारो यद् अवस्फूर्जति सो अनुवषट्कारो वायुर् आत्मामावास्या स्विष्टकृत्र् ।
14, 2. य एवं विद्वान् मेघे वर्षति विद्योतमाने स्तनयत्य् अवस्फूर्जति पवमाने वायाव् अमावास्यायां स्वाध्यायम् अधीते तप
एव तत् तप्यते तपो हि स्वाध्याय इति ।
14, 3. उत्तमं नाकं रोहत्य् उत्तमः समानानां भवति यावन्तं
ह वा इमम् वित्तस्य पूर्णां डदज् स्वर्गं लोकं जयति
तावन्तं लोकं जयति भूयांसं चाक्षयं Capa पुनर्मृत्युं जयति ब्रह्मणः सायुज्यं गच्छति ।
15
15, 1. तस्य वा एतस्य यज्ञस्य द्वाव् अनध्यायौ यद् आत्माशुचिर् यद्
देशः ।
15, 2. समृद्धिर् दैवतानि ।
15, 3. य एवं विद्वान् महारात्र उषस्य् उदिते व्रजंस् तिष्ठन्न् आसीनः
शयानो अरण्ये ग्रामे वा यावत्तरसं स्वाध्यायम् अधीते
सर्वांल् लोकज् जयति सर्वांल् लोकान् आन्नो अनुसं तद्
एषाभ्युक्ता ।
15, 4. अनृणा अस्मिन्न् अनृणाः परस्मिंस्
तृतीये लोके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः
सर्वान् पथो अनृणा आ क्षीयेमेति ॥
15, 5. अग्निं वै जातं पाप्मा जग्राह तं देवा आहुतीभिः पाप्मानम्
अपाघ्नन्न् आहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिर् दक्षिणाणां ब्राह्मणेन ब्राह्मणस्य छन्दोभिश् छन्दसां
स्वाध्यायेनापहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्
तं यो अनूत्सृजत्य् अभागो वाचि भवत्य् अभागो नाके तद् एषाभ्युक्ता ।
15, 6. यस् तित्याज सखिविदं सखायं
न तस्य वाच्य् अपि भागो अस्ति ।
यद् IM शृणोत्य् अलकं शृणोति
न हि प्रवेद सुकृतस्य पन्थाम् इति ॥
15, 7. तस्मात् स्वाध्यायो अधेतव्यो यंयं क्रतुम् अधीते तेनतेनास्येष्ठं भवत्य् Wagner वायोर् आदित्यस्य सायुज्यं गच्छति
तद् एषाभ्युक्ता ।
15, 8. ये अर्वां उत वा पुराणे
वेदं विद्वांसम् अभितो वदन्त्य्
Adityam eva te pari vadanti
षर्वे अग्निं द्वितीयं तृतीयं च हंसम् इतो ।
15, 9. यावतीर् वै देवतास् ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्
ब्राह्मणेभ्यो वेदविद्भ्यो दिवेदिवे नमस्कुर्यान् नाश्लीलं
कीर्तयेद् एता एव देवताः प्रीणाति.
16
16, 1. रिच्यत इव वा र्ष प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति
याजयित्वा प्रतिगृह्य वानश्नन् त्रिः स्वाध्यायं वेदम् अधीयीत
16, 2. trirATRAm Va सावित्रीं गायत्रीम् अन्वाति रेचयति ।
16, 3. वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वरः ।
17
17, 1. दुहे हवा एष छन्दांसि यो याजयति स येन यज्ञक्रतुना
याजयेत् सो अरण्यं परेत्य शुचौ देशे स्वाध्यायम् एवैनम्
अधीयन्न् आसीत ।
17, 2. तस्यानशनं दीक्षा स्थानम् उपसद आसनं सुत्या वाग् जुहूर्
मन उपभृद् धृतिर् ध्रुवा प्राणो हविः सामाध्वर्युः स
वा एष यज्ञः प्राणदक्षिणो अनन्तदक्षिणः संऋद्धतरः ।
18
18, 1. कतिधावकिर्णी प्रविशति चतुर्धेत्य् आहुर् ब्रह्मवादिनो मारुतः प्राणैर् इन्द्रं बलेन बृहस्पतिं ब्रह्मवर्चसेनआग्निम्
एवेतरेण सर्वेण तस्यैतां प्रायश्चित्तिं विदां चकार
सुदेवः काश्यपः ।
18, 2. यो ब्रह्मचार्य् अवकिरेद् अमावास्यायां रात्र्याम् अग्निं praNiyopasamAshAya द्विर् आजस्योपघातं जुहोति कामावकीर्णो अस्म्य्
अवकीर्णो अस्मि काम कामाय स्वाहा कामाभिरुग्धो अस्मि काम
कामाय स्वाहेत्य् अमृतं वा आज्यम् अमृतम् एवात्मन् धत्ते ।
18, 3. हुत्वा प्रयताञ्जलिः कवातिर्यण्ण् अग्निम् अभि मन्त्रयेत ।
18, 4. सं मासिन्चञ्तु मरुतः
सम् इन्द्रः सं बृहस्पतिः ।
सम् ंअचम् Agniś सिञ्चत्व्
आयुषा च बलेन चायुष्मन्तं करोत मेति ॥
18, 5. प्रति हास्मै मरुतः प्राणान् दधति प्रतीन्द्रो बलं प्रति
बृहस्पतिर् ब्रह्मवर्चसं प्रत्य् Agniś इतरः सर्कम् सर्वतनुर् भूत्वा सर्कम् आयुर् एति ।
18, 6. त्रिर् अब्पि मन्त्रयेत त्रिषत्या हि देवाः.
18, 7. यो इव मनेत स इत्थं जुहुयाद् इत्थम् अभि मन्त्रयेत
उनित एवात्मानम् आयुर् एवात्मन् धत्ते ।
18, 8. वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वरः ।
19
19, 1. भूः प्र पद्ये भुवः प्र पद्ये स्वः प्र पद्ये भूर् भुवः
स्वः प्र पद्ये ब्रह्म प्र पद्ये ब्रह्मकोशं प्र पद्ये
अमृतं प्र पद्य् अमृतकोशं प्र पद्य् चतुर्जालं ब्रह्मकोशं यं मृत्युर् नावपश्यति तम् प्र पद्य् देवान् प्र पद्य्
देवपुरं प्र पद्य् परीवृतो ब्रह्मणा वर्मणाहं तेरस कश्यपस्य ।
19, 2. यस्मै नमः तच्छिरो दर्मो मूर्धानं ब्रह्मोत्तरा
hanuś यज्ञो अधरा विष्णुर् हृदयं संवत्सरः प्रजननम्
अश्विनाउ पूर्वपादाव् अत्रिअ मध्यं मित्रावरुणाव् अपरपादाव्
Agniś पुच्छस्य प्रथमं काण्डं तत इन्द्रस् ततः prajAPatir अभयं चतुर्थं ।
19, 3. स वा एष दिव्यः शाक्वरः शिशुमारस् तम् ह
19, 4. य एवं वेदाप पुनर्मृत्युम् जयति जयति स्वर्गं लोकं
नाध्वनि प्र मीयते नाग्नौ प्र मीयते नाप्सु प्र मीयते
नानपत्यः प्र मीयते लघ्वान्नो भवति ।
19, 5. ध्रुवस् त्वम् असि
ध्रुवस्य क्षितम् असि
त्वं भूतानाम् अधिपतिर् असि
त्वं भूतानां श्रेष्ठो असि
त्वां Bhutany उप पर्या वर्तन्ते
नमस् ते नमः सर्कम् ते नमो नमः
शिशुकुमाराय नमः ।
20
20, 1. नमः प्राच्यै दिशे याश् च देवता एतस्यां प्रतिवसन्त्य् एताभ्यश् च नमः
20, 2. नमो दक्षिणायै दिशे याश् च देवता एतस्यां प्रतिवसब्त्य्
एताभ्यश् च नमो नमः प्रतीच्यै दिशे याश् च देवता एतस्यां
प्रतिवसन्त्य् एताभ्यश् च नमो नम उदीच्यै दिशे याश् च
वायै दिशे याश् च देवता एतस्यां प्रतिवसन्त्य् एताभ्यश् च नमो
नमो अवन्तरायै दिशे याश् च देवता एतस्यां प्रतिवसन्त्य्
एताभ्यश् च नमः.
20,3. नमो गङ्गायमुनयोर् मध्ये ये वसन्ति ते मे प्रसन्नात्मानश् चिरं जीवितं वर्धयन्ति नमो गङ्गायमुनयोर्
मुनिभ्यश् च नमो नमो गङ्गायमुनयोर् मुनिभ्यश् च
नमः.

Podobne dokumenty